केन्द्रीयसंस्कृतविश्वविद्यालयेनसम्बद्धम्
संस्कृतभाषा प्राचीनस्य समृद्धस्य च भारतीयसंस्कृतेः तस्य गौरवपूर्णस्य अतीतस्य च जननी अस्ति । अस्माकं माननीयः परमपूज्यः च स्वातन्त्र्यसेनानी संस्कृतविद्वान् पं मदनमोहन मालवीयस्य हृदये एकः स्वप्नः आसीत् "प्रत्येकग्रामे विद्यालयः, प्रत्येकस्मिन् गृहे यज्ञशाला" इति। एतस्य पवित्रस्य स्वप्नस्य पूर्तये भगवान् श्रीकृष्णस्य प्रखरभक्तः स्वर्गीयः पं. अस्याः परियोजनायाः मूर्तरूपं दातुं प्रख्यातः संस्कृतविद्वान् अद्वितीयविद्वान् डॉ. हुकमचन्दशास्त्री अग्रे आगत्य भगतजी इत्यनेन सह १९५५ तमे वर्षे अस्याः स्थापनां कृतवान् । डॉ. शास्त्री अस्य संस्थापकप्रधानाध्यापकः अनुशासितः प्रशासकः च आसीत् ।
एतयोः महापुरुषयोः संयुक्तप्रयत्नेन बघोलाग्रामस्य सर्वेषां निवासिनः सहकारेण च १४ एकरभूमिः आवंटिता । ततः १२ कक्षाः, कार्यालयं, २५ छात्रावासभवनानि, प्राचार्यस्य निवासस्थानं, द्विस्तरीयं सभागारं, पुस्तकालयस्य कृते विशालः सभागारः च निर्मिताः । पुस्तकालये १०००० पुस्तकानि सन्ति । १९६२ तमे वर्षे अस्माकं मातापितृसंस्था विद्याप्रचारिणी सभा- बघोला तस्य कार्यभारं स्वीकृतवती ।
१९७८ तमे वर्षे भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयेन आदर्शमहाविद्यालययोजनायाः अन्तर्गतं अस्माकं संस्थां प्रथमं आदर्शमहाविद्यालयं इति घोषितम्। अस्माकं विद्यापीठः अस्माकं मातापितृसंस्था विद्याप्रचारिणी सभा बघोलाद्वारा केन्द्रीयसंस्कृतविश्वविद्यालयेन, जनकपुरीनवीदिल्ली-शिक्षामन्त्रालयेन च भारतसर्वकारेण सह आर्थिकरूपेण सम्बद्धः अस्ति। अस्य कर्मचारिभ्यः यूजीसी-विनियमानाम् अनुसारं ग्रेड-वेतनं, भत्तां, अन्यसुविधाः च प्रदत्ताः सन्ति ।
एनएच २ (दिल्ली - मथुरा रोड्) इत्यत्र स्थितं हरितं, धूपयुक्तं, विस्तृतं च परिसरं प्रकृतेः गोदस्य "शान्तिनिकेतन" इव अनुभूयते अस्माकं संस्था संस्कृतस्य मौखिकरूपेण लिखितरूपेण च सर्वदा प्रचारं कृतवती अस्ति। वयं अस्माकं छात्रेषु राष्ट्रिय-देशभक्तिभावनानि सर्वदा प्रोत्साहयामः।
अस्य उद्देश्यं संस्कृतशिक्षायाः प्रसारणं, उन्नयनं , एएसएम इति रूपेण आरभ्य च पारम्परिकसंस्कृतक्षेत्रेषु उच्चसंस्कृतशिक्षायाः गतिं त्वरयितुं। असि्त
-->