

केन्द्रीयसंस्कृतविश्वविद्यालयेनसम्बद्धम्
*------------अस्माकं संस्थानं केन्द्रीयसंस्कृतविश्वविद्यालयस्य,नवीदिल्लीनगरस्य परिसररूपेण द्रष्टुम् इच्छामः।---------------*
सम्प्रति अस्माकं द्वौ संकायौ अर्थात् साहित्यं व्याकरणं च अस्ति तथा च भविष्ये वेदस्य, ज्योतिषशास्त्रस्य, संस्कारस्य, दर्शनस्य च संकायः भविष्यति इति अपेक्षामहे;
यतः अस्मिन् ग्राम्यक्षेत्रे अस्य अत्यन्तं आवश्यकता वर्तते यतः हरियाणादेशस्य एकमात्रं संस्था अस्ति यया एतादृशाः सुविधाः प्राप्यन्ते।कर सकता है।
केन्द्रीयसंस्कृतविश्वविद्यालयस्य हरियाणासंस्कृतविद्यापीठस्य परिसररूपेण बघोला शिक्षाशास्त्री (B.Ed), कार्यात्मकसंस्कृते तथा कार्यात्मकाङ्ग्लभाषायां प्रमाणपत्रपाठ्यक्रमाः तथा कम्प्यूटरपैकेजपाठ्यक्रमे डिप्लोमा इत्यादीनि नूतनानि प्रमाणपत्र, डिप्लोमा तथा उपाधिपाठ्यक्रमाः आरभ्य विचारयति।
1. संस्कृतभाषायां तान्त्रिकसाहित्यसहितं मूलसंस्कृतग्रन्थस्य व्याख्यानार्थम् आवश्यकेषु आधुनिकविषयेषु शिक्षासाधनं प्रदातुं करना।
* 2. आधुनिकशिक्षायां समाविष्टस्य संस्कृतस्य प्रभावी प्रासंगिकताकरना।
3. पारम्परिकविषयाणां कृते नवीनरूपेण शोधसुविधाः प्रदातुं।
4. शोधकार्यक्रमद्वारा संस्कृतसाहित्ये समृद्धं वैज्ञानिकज्ञानं बहिः आनेतुं।
5. पाण्डुलिपिनां संग्रहणं, संरक्षणं, प्रकाशनं च कर्तुं तथा च पाण्डुलिपिविज्ञानस्य विशेषतया संस्कृतपाण्डुलिप्याः कृते प्रयुक्तेषु लिपिषु प्रशिक्षणस्य साधनानि प्रदातुं।