

केन्द्रीयसंस्कृतविश्वविद्यालयेनसम्बद्धम्
*------------अस्माकं संस्थानं केन्द्रीयसंस्कृतविश्वविद्यालयस्य,नवीदिल्लीनगरस्य परिसररूपेण द्रष्टुम् इच्छामः।---------------*
1.राष्ट्रियसंस्कृतविश्वविद्यालयतिरुपतिना आयोजितायां राष्ट्रियस्तरप्रतियोगितायां लोकेशकुमारः धावने स्वर्णपदकं प्राप्तवान् ।
2.सुनील कुमार (आचार्य द्वितीय वर्ष)
मल्लयुद्धे स्वर्णपदकं प्राप्तवान्
3.छात्रद्वयं जयसिंहः लेखरामश्च (केन्द्रीयसंस्कृतविश्वविद्यालयनवीदिल्लीद्वारा प्रायोजितराष्ट्रस्तरस्य कबड्डीनगरे शास्त्री स्वर्णपदकविजेताः छात्राः)
4.आरएसकेएस (अधुना केन्द्रीयसंस्कृतविश्वविद्यालयः)नवीदिल्लीद्वारा २०१६-१७वर्षे आयोजितायां राज्यस्तरीयप्रतियोगितायां अष्टाध्यायीकण्ठ-पाठे अनिलकुमारद्विवेदी प्रथमपुरस्कारं राष्ट्रियस्तरं च सान्त्वनापुरस्कारं प्राप्तवान् ।
5. आरएसकेएस (अधुना केन्द्रीयसंस्कृतविश्वविद्यालयः)नवीदिल्लीद्वारा आयोजितायां राज्यस्तरीयप्रतियोगितायां धातु-रूपकण्ठ-पाठे पंकजपाण्डेयः वर्ष २०१६-१७ मध्ये प्रथमपुरस्कारं प्राप्तवान् ।
6. अनिलकुमारद्विवेदी २०१७-१८ तमे वर्षे आरएसकेएस (अधुना केन्द्रीयसंस्कृतविश्वविद्यालयः)नवीदिल्लीद्वारा आयोजितायां राज्यस्तरीयप्रतियोगितायां व्याकरणमहाभाष्यशालाकायां प्रथमपुरस्कारं प्राप्य राष्ट्रियस्तरस्य चयनं प्राप्तवान्ुए।
7. आरएसकेएस (अधुना केन्द्रीयसंस्कृतविश्वविद्यालयः)नवीदिल्लीद्वारा आयोजितायां राज्यस्तरीयप्रतियोगितायां २०१७-१८वर्षे सुनीलकुमारशुक्ला द्वितीयपुरस्कारं प्राप्तवान् ।
8. पंकज पाण्डेय ने 2017-18 में आर एस विद्यापीठ, तिरुपति में आयोजित अखिल भारतीय युवा महोत्सवे सांख्य-योग वक्तव्य में रजत पदक प्राप्त किया।
9. क्षमा २०२३ तमस्य वर्षस्य फेब्रुवरीमासे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुरपरिसरस्य) आयोजिते युवामहोत्सवे योगे कांस्यपदकं प्राप्तवान् ।
10.लोकेशः २०२३ तमस्य वर्षस्य फेब्रुवरीमासे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुर परिसरे) आयोजिते युवामहोत्सवे रजतपदकं प्राप्तवान् ।
11.अञ्जली २०२३ तमस्य वर्षस्य फेब्रुवरीमासे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुर परिसरे) आयोजिते युवामहोत्सवे कांस्यपदकं (गीतं) प्राप्तवती ।
12. अस्माकं छात्राः २०२३ तमस्य वर्षस्य फेब्रुवरीमासे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुरपरिसरस्य) आयोजने युवामहोत्सवे कांस्यपदकं (समूहगीतं) प्राप्नुयुः।
13.२०२३ तमस्य वर्षस्य नवम्बरमासे केन्द्रीयसंस्कृतविश्वविद्यालये (लखनऊ परिसरे) आयोजिते रूपकमहोत्सवे यशोदा सर्वोत्तमनटपुरस्कारं प्राप्तवान् ।
14.लोकेशः २४ अक्टोबर् दिनाङ्के केन्द्रीयसंस्कृतविश्वविद्यालये (भोपाल परिसरे) आयोजिते युवामहोत्सवे स्वर्णपदकं प्राप्तवान् ।
15.चहलः २०२५ जनवरीमासे केन्द्रीयसंस्कृतविश्वविद्यालये (भोपालपरिसरः) आयोजिते रूपकमहोत्सवे सर्वोत्तमहस्यनाटीपुरस्कारं प्राप्तवान् ।