हरियाणासंस्कृतविद्यापीठः

केन्द्रीयसंस्कृतविश्वविद्यालयेनसम्बद्धम्










हरियाणा संस्कृत विद्यापीठ, बघोला


*------------अस्माकं संस्थानं केन्द्रीयसंस्कृतविश्वविद्यालयस्य,नवीदिल्लीनगरस्य परिसररूपेण द्रष्टुम् इच्छामः।---------------*

1.राष्ट्रियसंस्कृतविश्वविद्यालयतिरुपतिना आयोजितायां राष्ट्रियस्तरप्रतियोगितायां लोकेशकुमारः धावने स्वर्णपदकं प्राप्तवान् ।
2.सुनील कुमार (आचार्य द्वितीय वर्ष) मल्लयुद्धे स्वर्णपदकं प्राप्तवान्
3.छात्रद्वयं जयसिंहः लेखरामश्च (केन्द्रीयसंस्कृतविश्वविद्यालयनवीदिल्लीद्वारा प्रायोजितराष्ट्रस्तरस्य कबड्डीनगरे शास्त्री स्वर्णपदकविजेताः छात्राः)
4.आरएसकेएस (अधुना केन्द्रीयसंस्कृतविश्वविद्यालयः)नवीदिल्लीद्वारा २०१६-१७वर्षे आयोजितायां राज्यस्तरीयप्रतियोगितायां अष्टाध्यायीकण्ठ-पाठे अनिलकुमारद्विवेदी प्रथमपुरस्कारं राष्ट्रियस्तरं च सान्त्वनापुरस्कारं प्राप्तवान् ।
5. आरएसकेएस (अधुना केन्द्रीयसंस्कृतविश्वविद्यालयः)नवीदिल्लीद्वारा आयोजितायां राज्यस्तरीयप्रतियोगितायां धातु-रूपकण्ठ-पाठे पंकजपाण्डेयः वर्ष २०१६-१७ मध्ये प्रथमपुरस्कारं प्राप्तवान् ।
6. अनिलकुमारद्विवेदी २०१७-१८ तमे वर्षे आरएसकेएस (अधुना केन्द्रीयसंस्कृतविश्वविद्यालयः)नवीदिल्लीद्वारा आयोजितायां राज्यस्तरीयप्रतियोगितायां व्याकरणमहाभाष्यशालाकायां प्रथमपुरस्कारं प्राप्य राष्ट्रियस्तरस्य चयनं प्राप्तवान्ुए।
7. आरएसकेएस (अधुना केन्द्रीयसंस्कृतविश्वविद्यालयः)नवीदिल्लीद्वारा आयोजितायां राज्यस्तरीयप्रतियोगितायां २०१७-१८वर्षे सुनीलकुमारशुक्ला द्वितीयपुरस्कारं प्राप्तवान् ।
8. पंकज पाण्डेय ने 2017-18 में आर एस विद्यापीठ, तिरुपति में आयोजित अखिल भारतीय युवा महोत्सवे सांख्य-योग वक्तव्य में रजत पदक प्राप्त किया।
9. क्षमा २०२३ तमस्य वर्षस्य फेब्रुवरीमासे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुरपरिसरस्य) आयोजिते युवामहोत्सवे योगे कांस्यपदकं प्राप्तवान् ।
10.लोकेशः २०२३ तमस्य वर्षस्य फेब्रुवरीमासे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुर परिसरे) आयोजिते युवामहोत्सवे रजतपदकं प्राप्तवान् ।
11.अञ्जली २०२३ तमस्य वर्षस्य फेब्रुवरीमासे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुर परिसरे) आयोजिते युवामहोत्सवे कांस्यपदकं (गीतं) प्राप्तवती ।
12. अस्माकं छात्राः २०२३ तमस्य वर्षस्य फेब्रुवरीमासे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुरपरिसरस्य) आयोजने युवामहोत्सवे कांस्यपदकं (समूहगीतं) प्राप्नुयुः।
13.२०२३ तमस्य वर्षस्य नवम्बरमासे केन्द्रीयसंस्कृतविश्वविद्यालये (लखनऊ परिसरे) आयोजिते रूपकमहोत्सवे यशोदा सर्वोत्तमनटपुरस्कारं प्राप्तवान् ।
14.लोकेशः २४ अक्टोबर् दिनाङ्के केन्द्रीयसंस्कृतविश्वविद्यालये (भोपाल परिसरे) आयोजिते युवामहोत्सवे स्वर्णपदकं प्राप्तवान् ।
15.चहलः २०२५ जनवरीमासे केन्द्रीयसंस्कृतविश्वविद्यालये (भोपालपरिसरः) आयोजिते रूपकमहोत्सवे सर्वोत्तमहस्यनाटीपुरस्कारं प्राप्तवान् ।
16.लोकेशः nov,2025 तमे वर्षे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुर परिसरे) आयोजिते युवामहोत्सवे स्वर्णपदकं(100m,200m,400m) प्राप्तवान्।
17.नवम्बर,२०२५ तमे वर्षे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुर परिसरे) आयोजिते युवामहोत्सवे जितेन्द्रेण स्वर्णपदकं(७४किलो कुश्ती) प्राप्तम्।
18.केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुर परिसरे) nov,2025 तमे वर्षे आयोजिते युवामहोत्सवे प्रतापः स्वर्णपदकं(योगं) प्राप्तवान्।
19.२०२५ तमस्य वर्षस्य नवम्बरमासे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुरपरिसरस्य) आयोजिते युवामहोत्सवे पिन्टुकुमारः रजतपदकं (५७किलोग्राममल्लयुद्धं) प्राप्तवान् ।
20.२०२५ तमस्य वर्षस्य नवम्बरमासे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुर परिसरे) आयोजिते युवामहोत्सवे वंशनारायणः रजतपदकं (एकगीतं) प्राप्तवान् ।
21.तुषार् २०२५ तमस्य वर्षस्य नवम्बरमासे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुर परिसरे) आयोजिते युवामहोत्सवे रजतपदकं (v-log) प्राप्तवान् ।
22.२०२५ तमस्य वर्षस्य नवम्बरमासे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुर परिसरे) आयोजिते युवामहोत्सवे भारती कांस्यपदकं (रङ्गोली) प्राप्तवती ।
23.नवम्बर २०२५ तमे वर्षे केन्द्रीयसंस्कृतविश्वविद्यालये (जयपुर परिसरे) आयोजिते युवामहोत्सवे कांस्यपदकं (समूहनृत्यम् - यशोदा, संजू, खुशबू, दिशा, रचना)।

-->