हरियाणासंस्कृतविद्यापीठः

केन्द्रीयसंस्कृतविश्वविद्यालयेनसम्बद्धम्








प्रिंसिपल का संदेश



डॉ. पशुपतिनाथ मिश्र

हरियाणा संस्कृतविद्यापीठस्य स्थापना १९७८ तमे वर्षे बघोलामण्डले गुडगांव (हरियाना) इत्यत्र अभवत् । एतत् पलवाल-नगरस्य (वर्तमानं मण्डलस्य) समीपे एनएच्२ दिल्ली-मथुरा-मार्गे स्थितम् अस्ति । अस्य १४ एकरभूमिः अस्ति । १९५५ तमे वर्षात् एतत् संस्कृतविद्यालयम् आसीत्, यत् स्थानीयजनानाम् संकलितयोगदानेन पण्डितननुवारामभगतस्य डॉ. हुकुमचन्दशास्त्रस्य च मार्गदर्शनेन लक्ष्मीनारायणमन्दिरबघोलायां चालितम् आसीत् । १९६२ तमे वर्षे विद्याप्रचारिणी सभा बघोला अस्य विद्यालयस्य हरियाणासंस्कृतविद्यापीठ्, बघोला इति विकसितुं अग्रे आगता । सः मूलभूतसंस्कृतस्य शिक्षणस्य प्रवर्धनार्थं एतत् पवित्रं बुद्धिमान् पदं कृतवान् ।

१९७८ तमे वर्षे भारतसर्वकारस्य मानवसंसाधनविकासमन्त्रालयेन संस्थापकप्रधानाध्यापकस्य डॉ. हुकुमचन्दशास्त्री इत्यस्य पर्यवेक्षणे विद्यापीठं आदर्शसंस्कृतमहाविद्यालयत्वेन घोषितम् । संस्कृतशिक्षां प्रदातुं सुधारं च कर्तुं, पारम्परिकसंस्कृतक्षेत्रे उच्चसंस्कृतशिक्षायाः गतिं त्वरयितुं च आदर्शसंस्कृतमहाविद्यालयरूपेण कार्यं कर्तुं अस्य उद्देश्यम् अस्ति ।

अस्माकं विद्यालये वयं जाति-समुदाय-धर्म-आदि-भेदं विना छात्रान् पाठयामः। पारम्परिकसंस्कृतविषयैः सह आङ्ग्ल, हिन्दी, कम्प्यूटर, इतिहास इत्यादयः आधुनिकविषया अपि अत्र पाठ्यन्ते ।

अस्माकं पूर्वविद्यार्थिनः सम्पूर्णे भारते विभिन्नक्षेत्रेषु प्रतिष्ठितपदेषु कार्यं कृत्वा तस्य वैभवं प्रसारयन्ति। अचिरेण काले केन्द्रीयसंस्कृतविश्वविद्यालयस्य-नवीदिल्लीपरिसररूपेण घोषणीयम् अस्ति। सर्वाणि औपचारिकतानि सम्पन्नानि सन्ति। वयं ईश्वरं प्रार्थयामः यत् शीघ्रमेव एतत् कार्यं सम्पन्नं भवतु, अस्माकं विश्वविद्यालयः प्रगतेः मार्गे अग्रे गच्छति।

 
-->