हरियाणासंस्कृतविद्यापीठः

केन्द्रीयसंस्कृतविश्वविद्यालयेनसम्बद्धम्










हरियाणा संस्कृत विद्यापीठ, बघोला


*------------अस्माकं संस्थानं केन्द्रीयसंस्कृतविश्वविद्यालयस्य नवीदिल्लीपरिसररूपेण द्रष्टुम् इच्छामः।--------------*
* संस्कृते पारम्परिकसाहित्यसहितस्य मूलसंस्कृतग्रन्थस्य व्याख्यानार्थम् आवश्यकानां आधुनिकविषयाणां शिक्षासाधनं प्रदातुं।
* आधुनिकशिक्षायां संस्कृतस्य प्रभावी प्रासंगिकतां समावेशयितुं।
* पारम्परिकशास्त्राणां कृते नवीनरूपेण शोधसुविधाः प्रदातुं।
* शोधकार्यक्रमद्वारा संस्कृतसाहित्ये समृद्धं वैज्ञानिकज्ञानं बहिः आनेतुं।
*पाण्डुलिपिनां संग्रहणं, संरक्षणं, प्रकाशनं च कर्तुं तथा च पाण्डुलिपिविज्ञानस्य विशेषतया संस्कृतपाण्डुलिपिनां प्रयुक्तेषु लिपिषु प्रशिक्षणार्थं साधनानि प्रदातुं।
* विद्यापीठं यथाशीघ्रं CSU परिसरे परिवर्तयितुं।

-->